B 122-9 Jñānārṇavatantra
Manuscript culture infobox
Filmed in: B 122/9
Title: Jñānārṇavatantra
Dimensions: 31 x 12.5 cm x 61 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1805
Remarks:
Reel No. B 122/9
Inventory No. 27558
Title Jñānārṇavatantra
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 31.0 x 12.5 cm
Binding Hole
Folios 61
Lines per Folio 9
Foliation figures in the both margin on the verso under the abbreviation jñānā. in the left-hand margin
Place of Deposit NAK
Accession No. 4/1805
Manuscript Features
Excerpts
Beginning
oṃ namaḥ paradevatāyai ||
gaṇeśanandicandreśasurendraparivārite ||
jagadvandya kalādhīśa kin tvayā japyate sadā ||
akṣamāleti kinnāma saṃśayo me hṛdisthitaḥ ||
śabdātītaṃ paraṃvrahma tvam eva paramātmavit ||
kathayānanda niṣyanda sāndramāna sa niścayāt ||
|| śrīmahādeva uvāca ||
kathayāmi varārohe yanmayā japyate sadā || (fol. 1v1–3)
End
svarṇālaṃkāravastraiś ca nānāratnasamuccayaiḥ ||
tvat prasādāt pavitrañ ca dhārayet tadanaṃtaraṃ ||
tadaṃgahoma (!) nivṛtya (!) pavitrārppaṇam arccayet ||
kumārīpūjanaṃ kuryyāt tataḥ pūjyā suvāsinī ||
yoginyo yoginaś caiva vrāhmaṇā vividhā gaṇā (!) ||
pūjyā hi parameśāni yadīcchet siddhim ātmanaḥ || (fol. 61v4–6)
Colophon
|| iti śrījñānārṇave nityātaṃtre rahasyātirahasya (!) ṣaṭtriṃśatisāhastre pavitrārohanaṃnāma caturviṃśatipaṭalaḥ || || 24 ||
|| śubhaṃ || (fol. 61v6–7)
Microfilm Details
Reel No. B 122/9
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 05-09-2005