B 122-9 Jñānārṇavatantra

Template:IP

Manuscript culture infobox

Filmed in: B 122/9
Title: Jñānārṇavatantra
Dimensions: 31 x 12.5 cm x 61 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1805
Remarks:


Reel No. B 122/9

Inventory No. 27558

Title Jñānārṇavatantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 31.0 x 12.5 cm

Binding Hole

Folios 61

Lines per Folio 9

Foliation figures in the both margin on the verso under the abbreviation jñānā. in the left-hand margin

Place of Deposit NAK

Accession No. 4/1805

Manuscript Features

Excerpts

Beginning

oṃ namaḥ paradevatāyai ||

gaṇeśanandicandreśasurendraparivārite ||
jagadvandya kalādhīśa kin tvayā japyate sadā ||

akṣamāleti kinnāma saṃśayo me hṛdisthitaḥ ||
śabdātītaṃ paraṃvrahma tvam eva paramātmavit ||

kathayānanda niṣyanda sāndramāna sa niścayāt ||

|| śrīmahādeva uvāca ||

kathayāmi varārohe yanmayā japyate sadā || (fol. 1v1–3)

End

svarṇālaṃkāravastraiś ca nānāratnasamuccayaiḥ ||
tvat prasādāt pavitrañ ca dhārayet tadanaṃtaraṃ ||

tadaṃgahoma (!) nivṛtya (!) pavitrārppaṇam arccayet ||
kumārīpūjanaṃ kuryyāt tataḥ pūjyā suvāsinī ||

yoginyo yoginaś caiva vrāhmaṇā vividhā gaṇā (!) ||
pūjyā hi parameśāni yadīcchet siddhim ātmanaḥ || (fol. 61v4–6)

Colophon

|| iti śrījñānārṇave nityātaṃtre rahasyātirahasya (!) ṣaṭtriṃśatisāhastre pavitrārohanaṃnāma caturviṃśatipaṭalaḥ ||    || 24 ||
|| śubhaṃ || (fol. 61v6–7)

Microfilm Details

Reel No. B 122/9

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 05-09-2005